A 999-8 Grahalāghava
Manuscript culture infobox
Filmed in: A 999/8
Title: Grahalāghava
Dimensions: 25 x 10.7 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1861
Acc No.: NAK 6/988
Remarks:
Reel No. A 999-8
Inventory No. 39893
Title Grahalāghava
Author Viśvanātha Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios: 1–30, 35–53, 56 and 57
Size 25.0 x 10.5 cm
Folios 51
Lines per Folio 10–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation gra. lā. u. and in the lower right-hand margin under the word rāma
Date of Copying SAM (VS) 1861, ŚS 1726
Owner / Deliverer Prabhunātha Śarmā
Accession No. 6/988
Manuscript Features
svasti śrīsarvopamāyo grahalāghav(!)
Excerpts
Beginning
|| srīgaṇeśāya namaḥ ||
jyotividguruṇā gaṇeśaguruṇā nirmaṃ(!)thya śāstrāṃbudhiṃ
yaccakre grahalāghavaṃ vivaraṇaṃ kurve[ʼ]sya satprītaye
smṛtvā śaṃbhusutaṃ vivā(!)karasutas tadviśvanāthaḥ kṛtī
jāgra(!)jyotiṣagarvagokulaparītrāṇāya nārāyaṇaḥ || 1 ||
srīmadguruṇā gaṇeśadaivajñena ye graṃthāḥ kṛtās te tadbhrātṛputreṇa nṛsiṃhajyotirvidā svakṛtagrahalāghavaṭīkāyāṃ ślokadvayena nibaddhāḥ || (fol. 1v1–4)
End
sakalasacchāstrāṃrthavit sarvasamīcīnaśāstrārthavettā evaṃvidhaḥ keśavaḥ tasya sūnuḥ gaṇeśaḥ tadaṃghripadmabhajanāt taccaraṇakamale sevanāt kiṃcit arodhāṃśaṃ(!)kaṃ jñānalavaṃ (prātdyā) idaṃ karaṇaṃ spaṣṭaṃ spaṣṭārthaṃ vṛttair nānāchaṃdobhiḥ vicitraṃ arthena bāhulaṃ ca etat akarot kṛta-/// (fol. 56v11–56r1)
Sub-colophon
iti śrīdivākaradaivajñātmajaviśvanāthadaijña(!)viracitā grahalāghavasya madhyamādhikārasyoda(!)hṛtiḥ samāptā | (fol. 8v1–2)
Colophon
///vajñavaryadivākarātma(!)viracite siddhāṃtarasye(!) grahalāghavākhye upasaṃhorādhyāyaḥ sama/// saṃvat 1861 śāke 1726 asāḍha(!)māse śubhe śuklapakṣe tithau 13 trayodasyāṃ bhṛguvāsare -/// bhavati || || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 57r2–4)
Probably the following lines, which are after the colophon have been added later:
idaṃ pustakaṃ prabhunāthaśarmaṇaḥ kathaṃ bhūtaṃ khagolabhūgolajñaḥ
Microfilm Details
Reel No. A 999/8
Date of Filming 02-05-1985
Exposures 53
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 19-03-2008
Bibliography