A 999-8 Grahalāghava

Template:NR

Manuscript culture infobox

Filmed in: A 999/8
Title: Grahalāghava
Dimensions: 25 x 10.7 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1861
Acc No.: NAK 6/988
Remarks:


Reel No. A 999-8

Inventory No. 39893

Title Grahalāghava

Author Viśvanātha Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–30, 35–53, 56 and 57

Size 25.0 x 10.5 cm

Folios 51

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation gra. . u. and in the lower right-hand margin under the word rāma

Date of Copying SAM (VS) 1861, ŚS 1726

Owner / Deliverer Prabhunātha Śarmā

Accession No. 6/988

Manuscript Features

svasti śrīsarvopamāyo grahalāghav(!)

Excerpts

Beginning

|| srīgaṇeśāya namaḥ ||

jyotividguruṇā gaṇeśaguruṇā nirmaṃ(!)thya śāstrāṃbudhiṃ

yaccakre grahalāghavaṃ vivaraṇaṃ kurve[ʼ]sya satprītaye

smṛtvā śaṃbhusutaṃ vivā(!)karasutas tadviśvanāthaḥ kṛtī

jāgra(!)jyotiṣagarvagokulaparītrāṇāya nārāyaṇaḥ || 1 ||

srīmadguruṇā gaṇeśadaivajñena ye graṃthāḥ kṛtās te tadbhrātṛputreṇa nṛsiṃhajyotirvidā svakṛtagrahalāghavaṭīkāyāṃ ślokadvayena nibaddhāḥ || (fol. 1v1–4)

End

sakalasacchāstrāṃrthavit sarvasamīcīnaśāstrārthavettā evaṃvidhaḥ keśavaḥ tasya sūnuḥ gaṇeśaḥ tadaṃghripadmabhajanāt taccaraṇakamale sevanāt kiṃcit arodhāṃśaṃ(!)kaṃ jñānalavaṃ (prātdyā) idaṃ karaṇaṃ spaṣṭaṃ spaṣṭārthaṃ vṛttair nānāchaṃdobhiḥ vicitraṃ arthena bāhulaṃ ca etat akarot kṛta-/// (fol. 56v11–56r1)

Sub-colophon

iti śrīdivākaradaivajñātmajaviśvanāthadaijña(!)viracitā grahalāghavasya madhyamādhikārasyoda(!)hṛtiḥ samāptā | (fol. 8v1–2)

Colophon

///vajñavaryadivākarātma(!)viracite siddhāṃtarasye(!) grahalāghavākhye upasaṃhorādhyāyaḥ sama/// saṃvat 1861 śāke 1726 asāḍha(!)māse śubhe śuklapakṣe tithau 13 trayodasyāṃ bhṛguvāsare -/// bhavati ||     || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 57r2–4)

Probably the following lines, which are after the colophon have been added later:

idaṃ pustakaṃ prabhunāthaśarmaṇaḥ kathaṃ bhūtaṃ khagolabhūgolajñaḥ

Microfilm Details

Reel No. A 999/8

Date of Filming 02-05-1985

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-03-2008

Bibliography